A 330-15 Ekādaśīmāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 330/15
Title: Ekādaśīmāhātmya
Dimensions: 27.5 x 8.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1377
Remarks:


Reel No. A 330-15 Inventory No. 80460

Title Ekādaśīmahātmya

Remarks assigned to the Mahābhārata

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, right margin damaged

Size 27.5 x 8.5 cm

Folios 8

Lines per Folio 7–8

Foliation figures in the middle both mrgins of verso

Place of Deposit NAK

Accession No. 1/1377/31

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

arj-juna uvāca

upavāsasya naktasya ekabhaktasya me prabho |

kiṃ phalaṃ kimvidhānaṃ ca vrūhi sarv-vaṃ janārd-dana ||

śrībhagavānuvāca ||

hemaṃte caiva saṃprāpte mārge māse ca vai punaḥ |

śuklapaṅse tathā pārtha upoṣyaikādaśī śubhā || (fol. 1v1–3)

End

daśajanmakṛtāt pāpān mucyate nātra saṃśayaḥ ||

ekadaśīvrataṃ kuryyāt pakṣayo rubhayo ⟨rubhayo⟩r api ||

saptajanmakṛtaṃ pāpaṃ kṛṣṇāekādaśī haret ||

etat te kathitaṃ sarvaṃ yat surair api dullabhaṃ (!) ||

paṭhaṃta śṛṇvato vāpi svarggaṃ gachaṃti (!) nānyathā (fol. 8r5–6)

Colophon

iti śrīmāhābhārate śatasāhastryāṃ saṃhitāyāṃ śrīkṛṣṇārj-juna saṃvāde ekādaśīmāhātmyaṃ samāptaṃ || śrīkṛṣṇāya namaḥ (fol. 8r7)

Microfilm Details

Reel No. A 330/15

Date of Filming 25-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-03-2004

Bibliography